A 329-20 Kārttikamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 329/20
Title: Kārttikamāhātmya
Dimensions: 26.5 x 11.5 cm x 86 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5833
Remarks:


Reel No. A 329-20 Inventory No. 80565

Title Kārtikamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete marginal damage

Size 26.5 x 11.5 cm

Folios 56+30=86

Lines per Folio 9 irregular

Foliation figures in the lower right-hand margins of the verso; double foliation,

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/5833

Manuscript Features

foll. 15-44 mixed verse from Padmapurāṇa

Stamp Nepal National Library, NAK

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śriyaḥ patimathāmaṃtryaḥ gate devarṣisattame ||

harṣot phullānanā satyā vāsudevam athāvravīt || 1 ||

satyovāca ||

dhanyāsmi kṛtyakṛtyāsmi saphalaṃ jīvitaṃ mama ||

majjanmani nidānau ca dhanyau tau pitarau mama || 2 ||

yau māṃ trailokyasubhagāṃ janayāmāsatur dhruvaṃ ||

ṣoḍaśastrīsahasrāṇāṃ vallabhāhaṃ yatas tava || 3 || (fol. 1v1–4)

End

iti viṣṇur uvāca ||

aśvatthavṛkṣam āśritya sadā lakṣmī sthirā bhava ||

mamāṃśasaṃbhavo hyeṣa āvāsas te mayā kṛtaḥ ||

pratyabdaṃ yerccayiṣyaṃti jyeṣṭhāṃ [[ca]] mama dhārmmiṇaḥ ||

tepi yaṃ śriyaḥ kanichāṃte sadā tiṣṭhatvanāmayaṃ || || (!) (fol. 56r8–56v1)

Colophon

iti śrīkārttikamāhātmye kṛṣṇasatyabhāmāsaṃvāde jyeṣṭhākaniṣṭhopākhyāne ekonatriṃśo ʼdhyāyaḥ || 29 || saṃpūrṇam agamad idaṃ kārttikamāhātmyam || || śrī(r astu) || || śubham astu || śrīḥ || (fol. 56v2–3)

Microfilm Details

Reel No. A 329/20

Date of Filming 25-04-1972

Exposures 87

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 02-04-2004

Bibliography