A 329-20 Kārttikamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 329/20
Title: Kārttikamāhātmya
Dimensions: 26.5 x 11.5 cm x 86 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5833
Remarks:
Reel No. A 329-20 Inventory No. 80565
Title Kārtikamāhātmya
Remarks assigned to the Padmapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete marginal damage
Size 26.5 x 11.5 cm
Folios 56+30=86
Lines per Folio 9 irregular
Foliation figures in the lower right-hand margins of the verso; double foliation,
Owner / Deliverer
Place of Deposit NAK
Accession No. 5/5833
Manuscript Features
foll. 15-44 mixed verse from Padmapurāṇa
Stamp Nepal National Library, NAK
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śriyaḥ patimathāmaṃtryaḥ gate devarṣisattame ||
harṣot phullānanā satyā vāsudevam athāvravīt || 1 ||
satyovāca ||
dhanyāsmi kṛtyakṛtyāsmi saphalaṃ jīvitaṃ mama ||
majjanmani nidānau ca dhanyau tau pitarau mama || 2 ||
yau māṃ trailokyasubhagāṃ janayāmāsatur dhruvaṃ ||
ṣoḍaśastrīsahasrāṇāṃ vallabhāhaṃ yatas tava || 3 || (fol. 1v1–4)
End
iti viṣṇur uvāca ||
aśvatthavṛkṣam āśritya sadā lakṣmī sthirā bhava ||
mamāṃśasaṃbhavo hyeṣa āvāsas te mayā kṛtaḥ ||
pratyabdaṃ yerccayiṣyaṃti jyeṣṭhāṃ [[ca]] mama dhārmmiṇaḥ ||
tepi yaṃ śriyaḥ kanichāṃte sadā tiṣṭhatvanāmayaṃ || || (!) (fol. 56r8–56v1)
Colophon
iti śrīkārttikamāhātmye kṛṣṇasatyabhāmāsaṃvāde jyeṣṭhākaniṣṭhopākhyāne ekonatriṃśo ʼdhyāyaḥ || 29 || saṃpūrṇam agamad idaṃ kārttikamāhātmyam || || śrī(r astu) || || śubham astu || śrīḥ || (fol. 56v2–3)
Microfilm Details
Reel No. A 329/20
Date of Filming 25-04-1972
Exposures 87
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 02-04-2004
Bibliography